Śrāvakabhūmi | Its Sources |
3. kuśalo dharmacchandaḥ katamaḥ? yathāpīhaikatyas tathāgatasya vā tathāgataśrāvakasya vāntikād dharmaṃ śrutvā śraddhāṃ pratilabhate. sa tāṃ pratilabhyedaṃ pratisaṃśikṣate. saṃbādho gṛhāvāso rajasāmāvāsaḥ. abhyavakāśaṃ pravrajyā1. yan nv ahaṃ sarvaṃ kaḍatravargaṃ dhanadhānyahiraṇyaṃ cotsṛjya svākhyāte dharmavinaye samyag evāgārād anagārikāṃ pravrajeyam, pravrajitvā ca pratipattyā sampādayeyam iti. ya eva samutpannaś chandaḥ kuśaleṣu dharmeṣu, ayam ucyate kuśalo dharmacchandaḥ. | SBhV-II-ŚrPh 228.4-8 (§33) kaṃ punar ahaṃ kuśalaṃ dharmaṃ samādāya varteya? … samyag eva śraddhayāgārād anagārikāṃ pravrajeyam iti sa idaṃ pratisaṃkhyāya … SBhV-II-ŚrPh 231.31–232.7 (§37): iha mahārāja śāstā loka utpadyate tathāgato … sa dharmaṃ deśayati … taṃ dharmaṃ śṛṇoti gṛhapatir vā gṛhapatiputro vā. sa taṃ dharmaṃ śrutvā … śraddhājātaḥ idaṃ pratisaṃśikṣate. saṃbādho gṛhāvāso rajasām āvāsaḥ. abhy-avakāśaṃ ca pravrajyā … yan nv ahaṃ keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayāgārād anagārikāṃ pravrajeyaṃ. sa idaṃ pratisaṃkhyāya prabhūtaṃ vālpaṃ vā dhanaskandhaṃ prahāya prabhūtaṃ vālpaṃ vā jñātiparivartitaṃ prahāya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayāgārād anangārikāṃ pravrajati. |
4. pravrajyā katamā? yā tam eva kuśalaṃ dharma-cchandam adhipatiṃ kṛtvā jñapticaturthena vā karmaṇo-pasaṃpac chrāmaṇeraśīlasam-ādānaṃ vā. iyam ucyate pravrajyā. | SBhV-II-ŚrPh 231.31–232.7 (§37): samyag eva śraddhayāgārād anagārikāṃ pravrajati. (See the following paragraph) |
5. śīlasaṃvaraḥ katamaḥ? sa tathā pravrajitaḥ śīlavān viharati, prātimokṣasaṃvarasaṃvṛta ācāragocarasaṃpanno 'ṇumātreṣv avadyeṣu bhayadarśī samādāya śikṣate śikṣāpadeṣu. ayam ucyate śīlasaṃvaraḥ. | SBhV-II-ŚrPh 232.7–9 (§37): sa evaṃ pravrajitaḥ san śīlavān viharati, prātimokṣasaṃvarasaṃvṛta ācāragocarasaṃpanno 'ṇumātreṣv avadyeṣu bhayadarśī samādāpayati, śikṣate śikṣāpadeṣu. |
6. indriyasaṃvaraḥ katamaḥ? sa tam eva śīlasaṃvaraṃ niśrityārakṣitasmṛtir bhavati nipakasmṛtiḥ smṛtyārakṣitamānasaḥ samāvasthāvacārakaḥ. sa cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati, nānuvyañjanagrāhī, yato 'dhikaraṇam asya pāpakā akuśalā dharmāś cittam anusraveyuḥ. teṣāṃ saṃvarāya pratipadyate, rakṣati cakṣurindriyam, cakṣurindriyeṇa saṃvaram āpadyate. sa śrotreṇa śabdān ghrāṇena gandhān jihvayā rasān kāyena spraṣṭavyāni manasā dharmān vijñāya na nimittagrāhī bhavati, nānuvyaṃjanagrāhī, yato 'dhikaraṇam asya pāpakā akuśalā dharmāś cittam anusraveyuḥ. teṣāṃ saṃvarāya pratipadyate, rakṣati manaindriyam, manaindriyeṇa saṃvaram āpadyate. ayam ucyate indriyasaṃvaraḥ. | SBhV-II-ŚrPh 240.18–31 (§62): so 'nena āryeṇa śīlaskandhena samanvāgato 'dhyātmam anavadyasukhaṃ prativedayate sa indriyair guptadvāro bhavati, ārakṣitasmṛtir nipakasmṛtir smṛtyārakṣitamānasaḥ samāvasthāvacārakaḥ2. sa cakṣuṣā3) rūpāṇi dṛṣṭvā na nimittagrāhī bhavati, nānuvyañjanagrāhī, yato 'dhikaraṇam eva cakṣurindriyeṇāsaṃvarasaṃvṛtasya viharato 'bhidhyādaurmanasye loke pāpakā akuśalā dharmāś cittam anusravanti. teṣāṃ saṃvarāya pratipadyate,4) rakṣati cakṣurindriyam, cakṣurindriyeṇa saṃvaram āpadyate. śrotrendriyeṇa śabdān ghrāṇendriyeṇa gandhān jihvayā rasān kāyena spraṣṭavyāni manasā dharmān vijñāya na nimittagrāhī nānuvyañjanagrāhī, yato … (the following is the description of manaindriya, which is omitted here.) |
Source and Revision of the Electronic Text
The electronic text of the Śrāvakabhūmi published on this page is based on data from GRETIL (Göttingen Register of Electronic Texts in Indian Languages).
GRETIL’s texts, which are permitted for academic use, have been adopted here, with certain corrections. To ensure transparency, footnotes have been added to indicate the emendations made.